A 622-14 Bhūmikhātavidhi

Manuscript culture infobox

Filmed in: A 622/14
Title: Bhūmikhātavidhi
Dimensions: 29 x 15 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/590
Remarks:

Reel No. A 622/14

Inventory No. 11801

Title Bhūmighātanabalividhāna

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 15.0 cm

Binding Hole

Folios 7

Lines per Folio 11

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/590

Manuscript Features

Excerpts

Beginning

❖ karmmācāryyasyaṃ, bhūmīghātana bali biyayā vidhāna ||
brāhmaṇasa javasa coṅā(2)va || dathusa bhevata 1 bali pāta 10 ||
ekādaśa bali biya ||    || laṃkhana hāya ||

u(3)kāraṃ vāyuvījaṃ tad upari varuṇaṃ vajrapāṇiṃ tad urddhaṃ
kālaṃ varṇṇāntayuktaṃ tad u(4)pari paramaṃ vahivijaṃ sahaṃsa ||
induṃ vinduṃ layāntaṃ sitakamalavalaṃ kṣīra(5)dhārā śravantaṃ
dṛṣṭvā kūṭaṃ tu nityaṃ dahati kulamalaṃ merutulyā hi pāpaṃ || (fol. 1r1–5)

End

ekāneka bhavanti jaganti (2) pūrṇṇaśvarī(!) vāsave
bhūtesi gaṇaṇopamā bhagavati niḥśeśvarī dakṣiṇe |
jñāṇām agamya (3) kujeśvarī kulagaṇavāruṇya diggaṇāyakā
śrīvāmāṃ praṇamāmi viśvajajanī darśeśva(4)rī siddhidāṃ ||
ambe pūrvvagataṃ bhagavati caitanya rūpātmako
jñānecchā vahudhā tathā hari(5)harabrahmāmarīci trayaṃ |
bhāsvat bhairava paṃkajaṃ tad anuca śrīyoginī pañcakaṃ
candrārkkā (6) ca marīci ṣkahva vimalaṃ māṃ pātu nityaṃ kujaḥ ||    ||
bali visarjana ||    || ponasa vācaka(7)ra choya || (fol. 7v1–7)

Colophon

iti bhūmīghātana bali ||    || śubha ||    ||    ||    || (fol. 7v7)

Microfilm Details

Reel No. A 622/14

Date of Filming 06-09-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 07-03-2007