A 622-14 Bhūmikhātavidhi
Manuscript culture infobox
Filmed in: A 622/14
Title: Bhūmikhātavidhi
Dimensions: 29 x 15 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/590
Remarks:
Reel No. A 622/14
Inventory No. 11801
Title Bhūmighātanabalividhāna
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 29.0 x 15.0 cm
Binding Hole
Folios 7
Lines per Folio 11
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/590
Manuscript Features
Excerpts
Beginning
❖ karmmācāryyasyaṃ, bhūmīghātana bali biyayā vidhāna ||
brāhmaṇasa javasa coṅā(2)va || dathusa bhevata 1 bali pāta 10 ||
ekādaśa bali biya || || laṃkhana hāya ||
u(3)kāraṃ vāyuvījaṃ tad upari varuṇaṃ vajrapāṇiṃ tad urddhaṃ
kālaṃ varṇṇāntayuktaṃ tad u(4)pari paramaṃ vahivijaṃ sahaṃsa ||
induṃ vinduṃ layāntaṃ sitakamalavalaṃ kṣīra(5)dhārā śravantaṃ
dṛṣṭvā kūṭaṃ tu nityaṃ dahati kulamalaṃ merutulyā hi pāpaṃ || (fol. 1r1–5)
End
ekāneka bhavanti jaganti (2) pūrṇṇaśvarī(!) vāsave
bhūtesi gaṇaṇopamā bhagavati niḥśeśvarī dakṣiṇe |
jñāṇām agamya (3) kujeśvarī kulagaṇavāruṇya diggaṇāyakā
śrīvāmāṃ praṇamāmi viśvajajanī darśeśva(4)rī siddhidāṃ ||
ambe pūrvvagataṃ bhagavati caitanya rūpātmako
jñānecchā vahudhā tathā hari(5)harabrahmāmarīci trayaṃ |
bhāsvat bhairava paṃkajaṃ tad anuca śrīyoginī pañcakaṃ
candrārkkā (6) ca marīci ṣkahva vimalaṃ māṃ pātu nityaṃ kujaḥ || ||
bali visarjana || || ponasa vācaka(7)ra choya || (fol. 7v1–7)
Colophon
iti bhūmīghātana bali || || śubha || || || || (fol. 7v7)
Microfilm Details
Reel No. A 622/14
Date of Filming 06-09-1973
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JM/KT
Date 07-03-2007